Declension table of ?nyāyacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativenyāyacintāmaṇiḥ nyāyacintāmaṇī nyāyacintāmaṇayaḥ
Vocativenyāyacintāmaṇe nyāyacintāmaṇī nyāyacintāmaṇayaḥ
Accusativenyāyacintāmaṇim nyāyacintāmaṇī nyāyacintāmaṇīn
Instrumentalnyāyacintāmaṇinā nyāyacintāmaṇibhyām nyāyacintāmaṇibhiḥ
Dativenyāyacintāmaṇaye nyāyacintāmaṇibhyām nyāyacintāmaṇibhyaḥ
Ablativenyāyacintāmaṇeḥ nyāyacintāmaṇibhyām nyāyacintāmaṇibhyaḥ
Genitivenyāyacintāmaṇeḥ nyāyacintāmaṇyoḥ nyāyacintāmaṇīnām
Locativenyāyacintāmaṇau nyāyacintāmaṇyoḥ nyāyacintāmaṇiṣu

Compound nyāyacintāmaṇi -

Adverb -nyāyacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria