Declension table of ?nyāyabhāskara

Deva

MasculineSingularDualPlural
Nominativenyāyabhāskaraḥ nyāyabhāskarau nyāyabhāskarāḥ
Vocativenyāyabhāskara nyāyabhāskarau nyāyabhāskarāḥ
Accusativenyāyabhāskaram nyāyabhāskarau nyāyabhāskarān
Instrumentalnyāyabhāskareṇa nyāyabhāskarābhyām nyāyabhāskaraiḥ nyāyabhāskarebhiḥ
Dativenyāyabhāskarāya nyāyabhāskarābhyām nyāyabhāskarebhyaḥ
Ablativenyāyabhāskarāt nyāyabhāskarābhyām nyāyabhāskarebhyaḥ
Genitivenyāyabhāskarasya nyāyabhāskarayoḥ nyāyabhāskarāṇām
Locativenyāyabhāskare nyāyabhāskarayoḥ nyāyabhāskareṣu

Compound nyāyabhāskara -

Adverb -nyāyabhāskaram -nyāyabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria