Declension table of nyāyāvatāra

Deva

MasculineSingularDualPlural
Nominativenyāyāvatāraḥ nyāyāvatārau nyāyāvatārāḥ
Vocativenyāyāvatāra nyāyāvatārau nyāyāvatārāḥ
Accusativenyāyāvatāram nyāyāvatārau nyāyāvatārān
Instrumentalnyāyāvatāreṇa nyāyāvatārābhyām nyāyāvatāraiḥ nyāyāvatārebhiḥ
Dativenyāyāvatārāya nyāyāvatārābhyām nyāyāvatārebhyaḥ
Ablativenyāyāvatārāt nyāyāvatārābhyām nyāyāvatārebhyaḥ
Genitivenyāyāvatārasya nyāyāvatārayoḥ nyāyāvatārāṇām
Locativenyāyāvatāre nyāyāvatārayoḥ nyāyāvatāreṣu

Compound nyāyāvatāra -

Adverb -nyāyāvatāram -nyāyāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria