Declension table of ?nyāyāvakrākramaṇā

Deva

FeminineSingularDualPlural
Nominativenyāyāvakrākramaṇā nyāyāvakrākramaṇe nyāyāvakrākramaṇāḥ
Vocativenyāyāvakrākramaṇe nyāyāvakrākramaṇe nyāyāvakrākramaṇāḥ
Accusativenyāyāvakrākramaṇām nyāyāvakrākramaṇe nyāyāvakrākramaṇāḥ
Instrumentalnyāyāvakrākramaṇayā nyāyāvakrākramaṇābhyām nyāyāvakrākramaṇābhiḥ
Dativenyāyāvakrākramaṇāyai nyāyāvakrākramaṇābhyām nyāyāvakrākramaṇābhyaḥ
Ablativenyāyāvakrākramaṇāyāḥ nyāyāvakrākramaṇābhyām nyāyāvakrākramaṇābhyaḥ
Genitivenyāyāvakrākramaṇāyāḥ nyāyāvakrākramaṇayoḥ nyāyāvakrākramaṇānām
Locativenyāyāvakrākramaṇāyām nyāyāvakrākramaṇayoḥ nyāyāvakrākramaṇāsu

Adverb -nyāyāvakrākramaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria