Declension table of ?nyāyārthalaghusubodhinī

Deva

FeminineSingularDualPlural
Nominativenyāyārthalaghusubodhinī nyāyārthalaghusubodhinyau nyāyārthalaghusubodhinyaḥ
Vocativenyāyārthalaghusubodhini nyāyārthalaghusubodhinyau nyāyārthalaghusubodhinyaḥ
Accusativenyāyārthalaghusubodhinīm nyāyārthalaghusubodhinyau nyāyārthalaghusubodhinīḥ
Instrumentalnyāyārthalaghusubodhinyā nyāyārthalaghusubodhinībhyām nyāyārthalaghusubodhinībhiḥ
Dativenyāyārthalaghusubodhinyai nyāyārthalaghusubodhinībhyām nyāyārthalaghusubodhinībhyaḥ
Ablativenyāyārthalaghusubodhinyāḥ nyāyārthalaghusubodhinībhyām nyāyārthalaghusubodhinībhyaḥ
Genitivenyāyārthalaghusubodhinyāḥ nyāyārthalaghusubodhinyoḥ nyāyārthalaghusubodhinīnām
Locativenyāyārthalaghusubodhinyām nyāyārthalaghusubodhinyoḥ nyāyārthalaghusubodhinīṣu

Compound nyāyārthalaghusubodhini - nyāyārthalaghusubodhinī -

Adverb -nyāyārthalaghusubodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria