Declension table of ?nyāyārjitā

Deva

FeminineSingularDualPlural
Nominativenyāyārjitā nyāyārjite nyāyārjitāḥ
Vocativenyāyārjite nyāyārjite nyāyārjitāḥ
Accusativenyāyārjitām nyāyārjite nyāyārjitāḥ
Instrumentalnyāyārjitayā nyāyārjitābhyām nyāyārjitābhiḥ
Dativenyāyārjitāyai nyāyārjitābhyām nyāyārjitābhyaḥ
Ablativenyāyārjitāyāḥ nyāyārjitābhyām nyāyārjitābhyaḥ
Genitivenyāyārjitāyāḥ nyāyārjitayoḥ nyāyārjitānām
Locativenyāyārjitāyām nyāyārjitayoḥ nyāyārjitāsu

Adverb -nyāyārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria