Declension table of ?nyāyārjita

Deva

NeuterSingularDualPlural
Nominativenyāyārjitam nyāyārjite nyāyārjitāni
Vocativenyāyārjita nyāyārjite nyāyārjitāni
Accusativenyāyārjitam nyāyārjite nyāyārjitāni
Instrumentalnyāyārjitena nyāyārjitābhyām nyāyārjitaiḥ
Dativenyāyārjitāya nyāyārjitābhyām nyāyārjitebhyaḥ
Ablativenyāyārjitāt nyāyārjitābhyām nyāyārjitebhyaḥ
Genitivenyāyārjitasya nyāyārjitayoḥ nyāyārjitānām
Locativenyāyārjite nyāyārjitayoḥ nyāyārjiteṣu

Compound nyāyārjita -

Adverb -nyāyārjitam -nyāyārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria