Declension table of ?nyāyānveṣaṇa

Deva

NeuterSingularDualPlural
Nominativenyāyānveṣaṇam nyāyānveṣaṇe nyāyānveṣaṇāni
Vocativenyāyānveṣaṇa nyāyānveṣaṇe nyāyānveṣaṇāni
Accusativenyāyānveṣaṇam nyāyānveṣaṇe nyāyānveṣaṇāni
Instrumentalnyāyānveṣaṇena nyāyānveṣaṇābhyām nyāyānveṣaṇaiḥ
Dativenyāyānveṣaṇāya nyāyānveṣaṇābhyām nyāyānveṣaṇebhyaḥ
Ablativenyāyānveṣaṇāt nyāyānveṣaṇābhyām nyāyānveṣaṇebhyaḥ
Genitivenyāyānveṣaṇasya nyāyānveṣaṇayoḥ nyāyānveṣaṇānām
Locativenyāyānveṣaṇe nyāyānveṣaṇayoḥ nyāyānveṣaṇeṣu

Compound nyāyānveṣaṇa -

Adverb -nyāyānveṣaṇam -nyāyānveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria