Declension table of ?nyāyāgata

Deva

NeuterSingularDualPlural
Nominativenyāyāgatam nyāyāgate nyāyāgatāni
Vocativenyāyāgata nyāyāgate nyāyāgatāni
Accusativenyāyāgatam nyāyāgate nyāyāgatāni
Instrumentalnyāyāgatena nyāyāgatābhyām nyāyāgataiḥ
Dativenyāyāgatāya nyāyāgatābhyām nyāyāgatebhyaḥ
Ablativenyāyāgatāt nyāyāgatābhyām nyāyāgatebhyaḥ
Genitivenyāyāgatasya nyāyāgatayoḥ nyāyāgatānām
Locativenyāyāgate nyāyāgatayoḥ nyāyāgateṣu

Compound nyāyāgata -

Adverb -nyāyāgatam -nyāyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria