Declension table of ?nyāyādhāra

Deva

MasculineSingularDualPlural
Nominativenyāyādhāraḥ nyāyādhārau nyāyādhārāḥ
Vocativenyāyādhāra nyāyādhārau nyāyādhārāḥ
Accusativenyāyādhāram nyāyādhārau nyāyādhārān
Instrumentalnyāyādhāreṇa nyāyādhārābhyām nyāyādhāraiḥ nyāyādhārebhiḥ
Dativenyāyādhārāya nyāyādhārābhyām nyāyādhārebhyaḥ
Ablativenyāyādhārāt nyāyādhārābhyām nyāyādhārebhyaḥ
Genitivenyāyādhārasya nyāyādhārayoḥ nyāyādhārāṇām
Locativenyāyādhāre nyāyādhārayoḥ nyāyādhāreṣu

Compound nyāyādhāra -

Adverb -nyāyādhāram -nyāyādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria