Declension table of ?nyāyācāra

Deva

NeuterSingularDualPlural
Nominativenyāyācāram nyāyācāre nyāyācārāṇi
Vocativenyāyācāra nyāyācāre nyāyācārāṇi
Accusativenyāyācāram nyāyācāre nyāyācārāṇi
Instrumentalnyāyācāreṇa nyāyācārābhyām nyāyācāraiḥ
Dativenyāyācārāya nyāyācārābhyām nyāyācārebhyaḥ
Ablativenyāyācārāt nyāyācārābhyām nyāyācārebhyaḥ
Genitivenyāyācārasya nyāyācārayoḥ nyāyācārāṇām
Locativenyāyācāre nyāyācārayoḥ nyāyācāreṣu

Compound nyāyācāra -

Adverb -nyāyācāram -nyāyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria