Declension table of ?nyāyācāra

Deva

MasculineSingularDualPlural
Nominativenyāyācāraḥ nyāyācārau nyāyācārāḥ
Vocativenyāyācāra nyāyācārau nyāyācārāḥ
Accusativenyāyācāram nyāyācārau nyāyācārān
Instrumentalnyāyācāreṇa nyāyācārābhyām nyāyācāraiḥ nyāyācārebhiḥ
Dativenyāyācārāya nyāyācārābhyām nyāyācārebhyaḥ
Ablativenyāyācārāt nyāyācārābhyām nyāyācārebhyaḥ
Genitivenyāyācārasya nyāyācārayoḥ nyāyācārāṇām
Locativenyāyācāre nyāyācārayoḥ nyāyācāreṣu

Compound nyāyācāra -

Adverb -nyāyācāram -nyāyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria