Declension table of ?nyāsita

Deva

NeuterSingularDualPlural
Nominativenyāsitam nyāsite nyāsitāni
Vocativenyāsita nyāsite nyāsitāni
Accusativenyāsitam nyāsite nyāsitāni
Instrumentalnyāsitena nyāsitābhyām nyāsitaiḥ
Dativenyāsitāya nyāsitābhyām nyāsitebhyaḥ
Ablativenyāsitāt nyāsitābhyām nyāsitebhyaḥ
Genitivenyāsitasya nyāsitayoḥ nyāsitānām
Locativenyāsite nyāsitayoḥ nyāsiteṣu

Compound nyāsita -

Adverb -nyāsitam -nyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria