Declension table of ?nyāsita

Deva

MasculineSingularDualPlural
Nominativenyāsitaḥ nyāsitau nyāsitāḥ
Vocativenyāsita nyāsitau nyāsitāḥ
Accusativenyāsitam nyāsitau nyāsitān
Instrumentalnyāsitena nyāsitābhyām nyāsitaiḥ nyāsitebhiḥ
Dativenyāsitāya nyāsitābhyām nyāsitebhyaḥ
Ablativenyāsitāt nyāsitābhyām nyāsitebhyaḥ
Genitivenyāsitasya nyāsitayoḥ nyāsitānām
Locativenyāsite nyāsitayoḥ nyāsiteṣu

Compound nyāsita -

Adverb -nyāsitam -nyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria