Declension table of ?nyāsika

Deva

NeuterSingularDualPlural
Nominativenyāsikam nyāsike nyāsikāni
Vocativenyāsika nyāsike nyāsikāni
Accusativenyāsikam nyāsike nyāsikāni
Instrumentalnyāsikena nyāsikābhyām nyāsikaiḥ
Dativenyāsikāya nyāsikābhyām nyāsikebhyaḥ
Ablativenyāsikāt nyāsikābhyām nyāsikebhyaḥ
Genitivenyāsikasya nyāsikayoḥ nyāsikānām
Locativenyāsike nyāsikayoḥ nyāsikeṣu

Compound nyāsika -

Adverb -nyāsikam -nyāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria