Declension table of ?nyāsika

Deva

MasculineSingularDualPlural
Nominativenyāsikaḥ nyāsikau nyāsikāḥ
Vocativenyāsika nyāsikau nyāsikāḥ
Accusativenyāsikam nyāsikau nyāsikān
Instrumentalnyāsikena nyāsikābhyām nyāsikaiḥ nyāsikebhiḥ
Dativenyāsikāya nyāsikābhyām nyāsikebhyaḥ
Ablativenyāsikāt nyāsikābhyām nyāsikebhyaḥ
Genitivenyāsikasya nyāsikayoḥ nyāsikānām
Locativenyāsike nyāsikayoḥ nyāsikeṣu

Compound nyāsika -

Adverb -nyāsikam -nyāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria