Declension table of ?nyāsaviśeṣa

Deva

MasculineSingularDualPlural
Nominativenyāsaviśeṣaḥ nyāsaviśeṣau nyāsaviśeṣāḥ
Vocativenyāsaviśeṣa nyāsaviśeṣau nyāsaviśeṣāḥ
Accusativenyāsaviśeṣam nyāsaviśeṣau nyāsaviśeṣān
Instrumentalnyāsaviśeṣeṇa nyāsaviśeṣābhyām nyāsaviśeṣaiḥ nyāsaviśeṣebhiḥ
Dativenyāsaviśeṣāya nyāsaviśeṣābhyām nyāsaviśeṣebhyaḥ
Ablativenyāsaviśeṣāt nyāsaviśeṣābhyām nyāsaviśeṣebhyaḥ
Genitivenyāsaviśeṣasya nyāsaviśeṣayoḥ nyāsaviśeṣāṇām
Locativenyāsaviśeṣe nyāsaviśeṣayoḥ nyāsaviśeṣeṣu

Compound nyāsaviśeṣa -

Adverb -nyāsaviśeṣam -nyāsaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria