Declension table of ?nyāsavidyāvilāsa

Deva

MasculineSingularDualPlural
Nominativenyāsavidyāvilāsaḥ nyāsavidyāvilāsau nyāsavidyāvilāsāḥ
Vocativenyāsavidyāvilāsa nyāsavidyāvilāsau nyāsavidyāvilāsāḥ
Accusativenyāsavidyāvilāsam nyāsavidyāvilāsau nyāsavidyāvilāsān
Instrumentalnyāsavidyāvilāsena nyāsavidyāvilāsābhyām nyāsavidyāvilāsaiḥ nyāsavidyāvilāsebhiḥ
Dativenyāsavidyāvilāsāya nyāsavidyāvilāsābhyām nyāsavidyāvilāsebhyaḥ
Ablativenyāsavidyāvilāsāt nyāsavidyāvilāsābhyām nyāsavidyāvilāsebhyaḥ
Genitivenyāsavidyāvilāsasya nyāsavidyāvilāsayoḥ nyāsavidyāvilāsānām
Locativenyāsavidyāvilāse nyāsavidyāvilāsayoḥ nyāsavidyāvilāseṣu

Compound nyāsavidyāvilāsa -

Adverb -nyāsavidyāvilāsam -nyāsavidyāvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria