Declension table of ?nyāsaviṃśati

Deva

FeminineSingularDualPlural
Nominativenyāsaviṃśatiḥ nyāsaviṃśatī nyāsaviṃśatayaḥ
Vocativenyāsaviṃśate nyāsaviṃśatī nyāsaviṃśatayaḥ
Accusativenyāsaviṃśatim nyāsaviṃśatī nyāsaviṃśatīḥ
Instrumentalnyāsaviṃśatyā nyāsaviṃśatibhyām nyāsaviṃśatibhiḥ
Dativenyāsaviṃśatyai nyāsaviṃśataye nyāsaviṃśatibhyām nyāsaviṃśatibhyaḥ
Ablativenyāsaviṃśatyāḥ nyāsaviṃśateḥ nyāsaviṃśatibhyām nyāsaviṃśatibhyaḥ
Genitivenyāsaviṃśatyāḥ nyāsaviṃśateḥ nyāsaviṃśatyoḥ nyāsaviṃśatīnām
Locativenyāsaviṃśatyām nyāsaviṃśatau nyāsaviṃśatyoḥ nyāsaviṃśatiṣu

Compound nyāsaviṃśati -

Adverb -nyāsaviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria