Declension table of ?nyāsatūlikā

Deva

FeminineSingularDualPlural
Nominativenyāsatūlikā nyāsatūlike nyāsatūlikāḥ
Vocativenyāsatūlike nyāsatūlike nyāsatūlikāḥ
Accusativenyāsatūlikām nyāsatūlike nyāsatūlikāḥ
Instrumentalnyāsatūlikayā nyāsatūlikābhyām nyāsatūlikābhiḥ
Dativenyāsatūlikāyai nyāsatūlikābhyām nyāsatūlikābhyaḥ
Ablativenyāsatūlikāyāḥ nyāsatūlikābhyām nyāsatūlikābhyaḥ
Genitivenyāsatūlikāyāḥ nyāsatūlikayoḥ nyāsatūlikānām
Locativenyāsatūlikāyām nyāsatūlikayoḥ nyāsatūlikāsu

Adverb -nyāsatūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria