Declension table of ?nyāsakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativenyāsakhaṇḍam nyāsakhaṇḍe nyāsakhaṇḍāni
Vocativenyāsakhaṇḍa nyāsakhaṇḍe nyāsakhaṇḍāni
Accusativenyāsakhaṇḍam nyāsakhaṇḍe nyāsakhaṇḍāni
Instrumentalnyāsakhaṇḍena nyāsakhaṇḍābhyām nyāsakhaṇḍaiḥ
Dativenyāsakhaṇḍāya nyāsakhaṇḍābhyām nyāsakhaṇḍebhyaḥ
Ablativenyāsakhaṇḍāt nyāsakhaṇḍābhyām nyāsakhaṇḍebhyaḥ
Genitivenyāsakhaṇḍasya nyāsakhaṇḍayoḥ nyāsakhaṇḍānām
Locativenyāsakhaṇḍe nyāsakhaṇḍayoḥ nyāsakhaṇḍeṣu

Compound nyāsakhaṇḍa -

Adverb -nyāsakhaṇḍam -nyāsakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria