Declension table of ?nyāsakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativenyāsakhaṇḍaḥ nyāsakhaṇḍau nyāsakhaṇḍāḥ
Vocativenyāsakhaṇḍa nyāsakhaṇḍau nyāsakhaṇḍāḥ
Accusativenyāsakhaṇḍam nyāsakhaṇḍau nyāsakhaṇḍān
Instrumentalnyāsakhaṇḍena nyāsakhaṇḍābhyām nyāsakhaṇḍaiḥ nyāsakhaṇḍebhiḥ
Dativenyāsakhaṇḍāya nyāsakhaṇḍābhyām nyāsakhaṇḍebhyaḥ
Ablativenyāsakhaṇḍāt nyāsakhaṇḍābhyām nyāsakhaṇḍebhyaḥ
Genitivenyāsakhaṇḍasya nyāsakhaṇḍayoḥ nyāsakhaṇḍānām
Locativenyāsakhaṇḍe nyāsakhaṇḍayoḥ nyāsakhaṇḍeṣu

Compound nyāsakhaṇḍa -

Adverb -nyāsakhaṇḍam -nyāsakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria