Declension table of ?nyāsadhāraka

Deva

MasculineSingularDualPlural
Nominativenyāsadhārakaḥ nyāsadhārakau nyāsadhārakāḥ
Vocativenyāsadhāraka nyāsadhārakau nyāsadhārakāḥ
Accusativenyāsadhārakam nyāsadhārakau nyāsadhārakān
Instrumentalnyāsadhārakeṇa nyāsadhārakābhyām nyāsadhārakaiḥ nyāsadhārakebhiḥ
Dativenyāsadhārakāya nyāsadhārakābhyām nyāsadhārakebhyaḥ
Ablativenyāsadhārakāt nyāsadhārakābhyām nyāsadhārakebhyaḥ
Genitivenyāsadhārakasya nyāsadhārakayoḥ nyāsadhārakāṇām
Locativenyāsadhārake nyāsadhārakayoḥ nyāsadhārakeṣu

Compound nyāsadhāraka -

Adverb -nyāsadhārakam -nyāsadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria