Declension table of ?nyāsāpahnava

Deva

MasculineSingularDualPlural
Nominativenyāsāpahnavaḥ nyāsāpahnavau nyāsāpahnavāḥ
Vocativenyāsāpahnava nyāsāpahnavau nyāsāpahnavāḥ
Accusativenyāsāpahnavam nyāsāpahnavau nyāsāpahnavān
Instrumentalnyāsāpahnavena nyāsāpahnavābhyām nyāsāpahnavaiḥ nyāsāpahnavebhiḥ
Dativenyāsāpahnavāya nyāsāpahnavābhyām nyāsāpahnavebhyaḥ
Ablativenyāsāpahnavāt nyāsāpahnavābhyām nyāsāpahnavebhyaḥ
Genitivenyāsāpahnavasya nyāsāpahnavayoḥ nyāsāpahnavānām
Locativenyāsāpahnave nyāsāpahnavayoḥ nyāsāpahnaveṣu

Compound nyāsāpahnava -

Adverb -nyāsāpahnavam -nyāsāpahnavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria