Declension table of ?nyāgrodhamūlikā

Deva

FeminineSingularDualPlural
Nominativenyāgrodhamūlikā nyāgrodhamūlike nyāgrodhamūlikāḥ
Vocativenyāgrodhamūlike nyāgrodhamūlike nyāgrodhamūlikāḥ
Accusativenyāgrodhamūlikām nyāgrodhamūlike nyāgrodhamūlikāḥ
Instrumentalnyāgrodhamūlikayā nyāgrodhamūlikābhyām nyāgrodhamūlikābhiḥ
Dativenyāgrodhamūlikāyai nyāgrodhamūlikābhyām nyāgrodhamūlikābhyaḥ
Ablativenyāgrodhamūlikāyāḥ nyāgrodhamūlikābhyām nyāgrodhamūlikābhyaḥ
Genitivenyāgrodhamūlikāyāḥ nyāgrodhamūlikayoḥ nyāgrodhamūlikānām
Locativenyāgrodhamūlikāyām nyāgrodhamūlikayoḥ nyāgrodhamūlikāsu

Adverb -nyāgrodhamūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria