Declension table of ?nyāgrodhamūlika

Deva

NeuterSingularDualPlural
Nominativenyāgrodhamūlikam nyāgrodhamūlike nyāgrodhamūlikāni
Vocativenyāgrodhamūlika nyāgrodhamūlike nyāgrodhamūlikāni
Accusativenyāgrodhamūlikam nyāgrodhamūlike nyāgrodhamūlikāni
Instrumentalnyāgrodhamūlikena nyāgrodhamūlikābhyām nyāgrodhamūlikaiḥ
Dativenyāgrodhamūlikāya nyāgrodhamūlikābhyām nyāgrodhamūlikebhyaḥ
Ablativenyāgrodhamūlikāt nyāgrodhamūlikābhyām nyāgrodhamūlikebhyaḥ
Genitivenyāgrodhamūlikasya nyāgrodhamūlikayoḥ nyāgrodhamūlikānām
Locativenyāgrodhamūlike nyāgrodhamūlikayoḥ nyāgrodhamūlikeṣu

Compound nyāgrodhamūlika -

Adverb -nyāgrodhamūlikam -nyāgrodhamūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria