Declension table of ?nyāgrodhamūlā

Deva

FeminineSingularDualPlural
Nominativenyāgrodhamūlā nyāgrodhamūle nyāgrodhamūlāḥ
Vocativenyāgrodhamūle nyāgrodhamūle nyāgrodhamūlāḥ
Accusativenyāgrodhamūlām nyāgrodhamūle nyāgrodhamūlāḥ
Instrumentalnyāgrodhamūlayā nyāgrodhamūlābhyām nyāgrodhamūlābhiḥ
Dativenyāgrodhamūlāyai nyāgrodhamūlābhyām nyāgrodhamūlābhyaḥ
Ablativenyāgrodhamūlāyāḥ nyāgrodhamūlābhyām nyāgrodhamūlābhyaḥ
Genitivenyāgrodhamūlāyāḥ nyāgrodhamūlayoḥ nyāgrodhamūlānām
Locativenyāgrodhamūlāyām nyāgrodhamūlayoḥ nyāgrodhamūlāsu

Adverb -nyāgrodhamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria