Declension table of ?nyāgrodhamūla

Deva

NeuterSingularDualPlural
Nominativenyāgrodhamūlam nyāgrodhamūle nyāgrodhamūlāni
Vocativenyāgrodhamūla nyāgrodhamūle nyāgrodhamūlāni
Accusativenyāgrodhamūlam nyāgrodhamūle nyāgrodhamūlāni
Instrumentalnyāgrodhamūlena nyāgrodhamūlābhyām nyāgrodhamūlaiḥ
Dativenyāgrodhamūlāya nyāgrodhamūlābhyām nyāgrodhamūlebhyaḥ
Ablativenyāgrodhamūlāt nyāgrodhamūlābhyām nyāgrodhamūlebhyaḥ
Genitivenyāgrodhamūlasya nyāgrodhamūlayoḥ nyāgrodhamūlānām
Locativenyāgrodhamūle nyāgrodhamūlayoḥ nyāgrodhamūleṣu

Compound nyāgrodhamūla -

Adverb -nyāgrodhamūlam -nyāgrodhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria