Declension table of ?nyāgrodhamūla

Deva

MasculineSingularDualPlural
Nominativenyāgrodhamūlaḥ nyāgrodhamūlau nyāgrodhamūlāḥ
Vocativenyāgrodhamūla nyāgrodhamūlau nyāgrodhamūlāḥ
Accusativenyāgrodhamūlam nyāgrodhamūlau nyāgrodhamūlān
Instrumentalnyāgrodhamūlena nyāgrodhamūlābhyām nyāgrodhamūlaiḥ nyāgrodhamūlebhiḥ
Dativenyāgrodhamūlāya nyāgrodhamūlābhyām nyāgrodhamūlebhyaḥ
Ablativenyāgrodhamūlāt nyāgrodhamūlābhyām nyāgrodhamūlebhyaḥ
Genitivenyāgrodhamūlasya nyāgrodhamūlayoḥ nyāgrodhamūlānām
Locativenyāgrodhamūle nyāgrodhamūlayoḥ nyāgrodhamūleṣu

Compound nyāgrodhamūla -

Adverb -nyāgrodhamūlam -nyāgrodhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria