Declension table of ?nyāṅkava

Deva

NeuterSingularDualPlural
Nominativenyāṅkavam nyāṅkave nyāṅkavāni
Vocativenyāṅkava nyāṅkave nyāṅkavāni
Accusativenyāṅkavam nyāṅkave nyāṅkavāni
Instrumentalnyāṅkavena nyāṅkavābhyām nyāṅkavaiḥ
Dativenyāṅkavāya nyāṅkavābhyām nyāṅkavebhyaḥ
Ablativenyāṅkavāt nyāṅkavābhyām nyāṅkavebhyaḥ
Genitivenyāṅkavasya nyāṅkavayoḥ nyāṅkavānām
Locativenyāṅkave nyāṅkavayoḥ nyāṅkaveṣu

Compound nyāṅkava -

Adverb -nyāṅkavam -nyāṅkavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria