Declension table of ?nyāda

Deva

MasculineSingularDualPlural
Nominativenyādaḥ nyādau nyādāḥ
Vocativenyāda nyādau nyādāḥ
Accusativenyādam nyādau nyādān
Instrumentalnyādena nyādābhyām nyādaiḥ nyādebhiḥ
Dativenyādāya nyādābhyām nyādebhyaḥ
Ablativenyādāt nyādābhyām nyādebhyaḥ
Genitivenyādasya nyādayoḥ nyādānām
Locativenyāde nyādayoḥ nyādeṣu

Compound nyāda -

Adverb -nyādam -nyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria