Declension table of ?nyṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenyṛṣṭam nyṛṣṭe nyṛṣṭāni
Vocativenyṛṣṭa nyṛṣṭe nyṛṣṭāni
Accusativenyṛṣṭam nyṛṣṭe nyṛṣṭāni
Instrumentalnyṛṣṭena nyṛṣṭābhyām nyṛṣṭaiḥ
Dativenyṛṣṭāya nyṛṣṭābhyām nyṛṣṭebhyaḥ
Ablativenyṛṣṭāt nyṛṣṭābhyām nyṛṣṭebhyaḥ
Genitivenyṛṣṭasya nyṛṣṭayoḥ nyṛṣṭānām
Locativenyṛṣṭe nyṛṣṭayoḥ nyṛṣṭeṣu

Compound nyṛṣṭa -

Adverb -nyṛṣṭam -nyṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria