Declension table of ?nūtnavayasā

Deva

FeminineSingularDualPlural
Nominativenūtnavayasā nūtnavayase nūtnavayasāḥ
Vocativenūtnavayase nūtnavayase nūtnavayasāḥ
Accusativenūtnavayasām nūtnavayase nūtnavayasāḥ
Instrumentalnūtnavayasayā nūtnavayasābhyām nūtnavayasābhiḥ
Dativenūtnavayasāyai nūtnavayasābhyām nūtnavayasābhyaḥ
Ablativenūtnavayasāyāḥ nūtnavayasābhyām nūtnavayasābhyaḥ
Genitivenūtnavayasāyāḥ nūtnavayasayoḥ nūtnavayasānām
Locativenūtnavayasāyām nūtnavayasayoḥ nūtnavayasāsu

Adverb -nūtnavayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria