Declension table of ?nūtnavayas

Deva

NeuterSingularDualPlural
Nominativenūtnavayaḥ nūtnavayasī nūtnavayāṃsi
Vocativenūtnavayaḥ nūtnavayasī nūtnavayāṃsi
Accusativenūtnavayaḥ nūtnavayasī nūtnavayāṃsi
Instrumentalnūtnavayasā nūtnavayobhyām nūtnavayobhiḥ
Dativenūtnavayase nūtnavayobhyām nūtnavayobhyaḥ
Ablativenūtnavayasaḥ nūtnavayobhyām nūtnavayobhyaḥ
Genitivenūtnavayasaḥ nūtnavayasoḥ nūtnavayasām
Locativenūtnavayasi nūtnavayasoḥ nūtnavayaḥsu

Compound nūtnavayas -

Adverb -nūtnavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria