Declension table of ?nūtaneśvara

Deva

MasculineSingularDualPlural
Nominativenūtaneśvaraḥ nūtaneśvarau nūtaneśvarāḥ
Vocativenūtaneśvara nūtaneśvarau nūtaneśvarāḥ
Accusativenūtaneśvaram nūtaneśvarau nūtaneśvarān
Instrumentalnūtaneśvareṇa nūtaneśvarābhyām nūtaneśvaraiḥ nūtaneśvarebhiḥ
Dativenūtaneśvarāya nūtaneśvarābhyām nūtaneśvarebhyaḥ
Ablativenūtaneśvarāt nūtaneśvarābhyām nūtaneśvarebhyaḥ
Genitivenūtaneśvarasya nūtaneśvarayoḥ nūtaneśvarāṇām
Locativenūtaneśvare nūtaneśvarayoḥ nūtaneśvareṣu

Compound nūtaneśvara -

Adverb -nūtaneśvaram -nūtaneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria