Declension table of ?nūtanaśrutigītāvyākhyā

Deva

FeminineSingularDualPlural
Nominativenūtanaśrutigītāvyākhyā nūtanaśrutigītāvyākhye nūtanaśrutigītāvyākhyāḥ
Vocativenūtanaśrutigītāvyākhye nūtanaśrutigītāvyākhye nūtanaśrutigītāvyākhyāḥ
Accusativenūtanaśrutigītāvyākhyām nūtanaśrutigītāvyākhye nūtanaśrutigītāvyākhyāḥ
Instrumentalnūtanaśrutigītāvyākhyayā nūtanaśrutigītāvyākhyābhyām nūtanaśrutigītāvyākhyābhiḥ
Dativenūtanaśrutigītāvyākhyāyai nūtanaśrutigītāvyākhyābhyām nūtanaśrutigītāvyākhyābhyaḥ
Ablativenūtanaśrutigītāvyākhyāyāḥ nūtanaśrutigītāvyākhyābhyām nūtanaśrutigītāvyākhyābhyaḥ
Genitivenūtanaśrutigītāvyākhyāyāḥ nūtanaśrutigītāvyākhyayoḥ nūtanaśrutigītāvyākhyānām
Locativenūtanaśrutigītāvyākhyāyām nūtanaśrutigītāvyākhyayoḥ nūtanaśrutigītāvyākhyāsu

Adverb -nūtanaśrutigītāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria