Declension table of ?nūtanayauvanā

Deva

FeminineSingularDualPlural
Nominativenūtanayauvanā nūtanayauvane nūtanayauvanāḥ
Vocativenūtanayauvane nūtanayauvane nūtanayauvanāḥ
Accusativenūtanayauvanām nūtanayauvane nūtanayauvanāḥ
Instrumentalnūtanayauvanayā nūtanayauvanābhyām nūtanayauvanābhiḥ
Dativenūtanayauvanāyai nūtanayauvanābhyām nūtanayauvanābhyaḥ
Ablativenūtanayauvanāyāḥ nūtanayauvanābhyām nūtanayauvanābhyaḥ
Genitivenūtanayauvanāyāḥ nūtanayauvanayoḥ nūtanayauvanānām
Locativenūtanayauvanāyām nūtanayauvanayoḥ nūtanayauvanāsu

Adverb -nūtanayauvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria