Declension table of ?nūtanamūrtipratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativenūtanamūrtipratiṣṭhā nūtanamūrtipratiṣṭhe nūtanamūrtipratiṣṭhāḥ
Vocativenūtanamūrtipratiṣṭhe nūtanamūrtipratiṣṭhe nūtanamūrtipratiṣṭhāḥ
Accusativenūtanamūrtipratiṣṭhām nūtanamūrtipratiṣṭhe nūtanamūrtipratiṣṭhāḥ
Instrumentalnūtanamūrtipratiṣṭhayā nūtanamūrtipratiṣṭhābhyām nūtanamūrtipratiṣṭhābhiḥ
Dativenūtanamūrtipratiṣṭhāyai nūtanamūrtipratiṣṭhābhyām nūtanamūrtipratiṣṭhābhyaḥ
Ablativenūtanamūrtipratiṣṭhāyāḥ nūtanamūrtipratiṣṭhābhyām nūtanamūrtipratiṣṭhābhyaḥ
Genitivenūtanamūrtipratiṣṭhāyāḥ nūtanamūrtipratiṣṭhayoḥ nūtanamūrtipratiṣṭhānām
Locativenūtanamūrtipratiṣṭhāyām nūtanamūrtipratiṣṭhayoḥ nūtanamūrtipratiṣṭhāsu

Adverb -nūtanamūrtipratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria