Declension table of ?nūtanāśvārohaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nūtanāśvārohaprayogaḥ | nūtanāśvārohaprayogau | nūtanāśvārohaprayogāḥ |
Vocative | nūtanāśvārohaprayoga | nūtanāśvārohaprayogau | nūtanāśvārohaprayogāḥ |
Accusative | nūtanāśvārohaprayogam | nūtanāśvārohaprayogau | nūtanāśvārohaprayogān |
Instrumental | nūtanāśvārohaprayogeṇa | nūtanāśvārohaprayogābhyām | nūtanāśvārohaprayogaiḥ nūtanāśvārohaprayogebhiḥ |
Dative | nūtanāśvārohaprayogāya | nūtanāśvārohaprayogābhyām | nūtanāśvārohaprayogebhyaḥ |
Ablative | nūtanāśvārohaprayogāt | nūtanāśvārohaprayogābhyām | nūtanāśvārohaprayogebhyaḥ |
Genitive | nūtanāśvārohaprayogasya | nūtanāśvārohaprayogayoḥ | nūtanāśvārohaprayogāṇām |
Locative | nūtanāśvārohaprayoge | nūtanāśvārohaprayogayoḥ | nūtanāśvārohaprayogeṣu |