Declension table of ?nūtanāśvārohaprayoga

Deva

MasculineSingularDualPlural
Nominativenūtanāśvārohaprayogaḥ nūtanāśvārohaprayogau nūtanāśvārohaprayogāḥ
Vocativenūtanāśvārohaprayoga nūtanāśvārohaprayogau nūtanāśvārohaprayogāḥ
Accusativenūtanāśvārohaprayogam nūtanāśvārohaprayogau nūtanāśvārohaprayogān
Instrumentalnūtanāśvārohaprayogeṇa nūtanāśvārohaprayogābhyām nūtanāśvārohaprayogaiḥ nūtanāśvārohaprayogebhiḥ
Dativenūtanāśvārohaprayogāya nūtanāśvārohaprayogābhyām nūtanāśvārohaprayogebhyaḥ
Ablativenūtanāśvārohaprayogāt nūtanāśvārohaprayogābhyām nūtanāśvārohaprayogebhyaḥ
Genitivenūtanāśvārohaprayogasya nūtanāśvārohaprayogayoḥ nūtanāśvārohaprayogāṇām
Locativenūtanāśvārohaprayoge nūtanāśvārohaprayogayoḥ nūtanāśvārohaprayogeṣu

Compound nūtanāśvārohaprayoga -

Adverb -nūtanāśvārohaprayogam -nūtanāśvārohaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria