Declension table of ?nūtā

Deva

FeminineSingularDualPlural
Nominativenūtā nūte nūtāḥ
Vocativenūte nūte nūtāḥ
Accusativenūtām nūte nūtāḥ
Instrumentalnūtayā nūtābhyām nūtābhiḥ
Dativenūtāyai nūtābhyām nūtābhyaḥ
Ablativenūtāyāḥ nūtābhyām nūtābhyaḥ
Genitivenūtāyāḥ nūtayoḥ nūtānām
Locativenūtāyām nūtayoḥ nūtāsu

Adverb -nūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria