Declension table of ?nūpuravat

Deva

MasculineSingularDualPlural
Nominativenūpuravān nūpuravantau nūpuravantaḥ
Vocativenūpuravan nūpuravantau nūpuravantaḥ
Accusativenūpuravantam nūpuravantau nūpuravataḥ
Instrumentalnūpuravatā nūpuravadbhyām nūpuravadbhiḥ
Dativenūpuravate nūpuravadbhyām nūpuravadbhyaḥ
Ablativenūpuravataḥ nūpuravadbhyām nūpuravadbhyaḥ
Genitivenūpuravataḥ nūpuravatoḥ nūpuravatām
Locativenūpuravati nūpuravatoḥ nūpuravatsu

Compound nūpuravat -

Adverb -nūpuravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria