Declension table of ?nūnabhāva

Deva

MasculineSingularDualPlural
Nominativenūnabhāvaḥ nūnabhāvau nūnabhāvāḥ
Vocativenūnabhāva nūnabhāvau nūnabhāvāḥ
Accusativenūnabhāvam nūnabhāvau nūnabhāvān
Instrumentalnūnabhāvena nūnabhāvābhyām nūnabhāvaiḥ nūnabhāvebhiḥ
Dativenūnabhāvāya nūnabhāvābhyām nūnabhāvebhyaḥ
Ablativenūnabhāvāt nūnabhāvābhyām nūnabhāvebhyaḥ
Genitivenūnabhāvasya nūnabhāvayoḥ nūnabhāvānām
Locativenūnabhāve nūnabhāvayoḥ nūnabhāveṣu

Compound nūnabhāva -

Adverb -nūnabhāvam -nūnabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria