Declension table of ?nradhīśa

Deva

MasculineSingularDualPlural
Nominativenradhīśaḥ nradhīśau nradhīśāḥ
Vocativenradhīśa nradhīśau nradhīśāḥ
Accusativenradhīśam nradhīśau nradhīśān
Instrumentalnradhīśena nradhīśābhyām nradhīśaiḥ nradhīśebhiḥ
Dativenradhīśāya nradhīśābhyām nradhīśebhyaḥ
Ablativenradhīśāt nradhīśābhyām nradhīśebhyaḥ
Genitivenradhīśasya nradhīśayoḥ nradhīśānām
Locativenradhīśe nradhīśayoḥ nradhīśeṣu

Compound nradhīśa -

Adverb -nradhīśam -nradhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria