Declension table of ?notpāditatva

Deva

NeuterSingularDualPlural
Nominativenotpāditatvam notpāditatve notpāditatvāni
Vocativenotpāditatva notpāditatve notpāditatvāni
Accusativenotpāditatvam notpāditatve notpāditatvāni
Instrumentalnotpāditatvena notpāditatvābhyām notpāditatvaiḥ
Dativenotpāditatvāya notpāditatvābhyām notpāditatvebhyaḥ
Ablativenotpāditatvāt notpāditatvābhyām notpāditatvebhyaḥ
Genitivenotpāditatvasya notpāditatvayoḥ notpāditatvānām
Locativenotpāditatve notpāditatvayoḥ notpāditatveṣu

Compound notpāditatva -

Adverb -notpāditatvam -notpāditatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria