Declension table of ?notpāditā

Deva

FeminineSingularDualPlural
Nominativenotpāditā notpādite notpāditāḥ
Vocativenotpādite notpādite notpāditāḥ
Accusativenotpāditām notpādite notpāditāḥ
Instrumentalnotpāditayā notpāditābhyām notpāditābhiḥ
Dativenotpāditāyai notpāditābhyām notpāditābhyaḥ
Ablativenotpāditāyāḥ notpāditābhyām notpāditābhyaḥ
Genitivenotpāditāyāḥ notpāditayoḥ notpāditānām
Locativenotpāditāyām notpāditayoḥ notpāditāsu

Adverb -notpāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria