Declension table of ?noṭī

Deva

FeminineSingularDualPlural
Nominativenoṭī noṭyau noṭyaḥ
Vocativenoṭi noṭyau noṭyaḥ
Accusativenoṭīm noṭyau noṭīḥ
Instrumentalnoṭyā noṭībhyām noṭībhiḥ
Dativenoṭyai noṭībhyām noṭībhyaḥ
Ablativenoṭyāḥ noṭībhyām noṭībhyaḥ
Genitivenoṭyāḥ noṭyoḥ noṭīnām
Locativenoṭyām noṭyoḥ noṭīṣu

Compound noṭi - noṭī -

Adverb -noṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria