Declension table of ?niśuṣma

Deva

MasculineSingularDualPlural
Nominativeniśuṣmaḥ niśuṣmau niśuṣmāḥ
Vocativeniśuṣma niśuṣmau niśuṣmāḥ
Accusativeniśuṣmam niśuṣmau niśuṣmān
Instrumentalniśuṣmeṇa niśuṣmābhyām niśuṣmaiḥ niśuṣmebhiḥ
Dativeniśuṣmāya niśuṣmābhyām niśuṣmebhyaḥ
Ablativeniśuṣmāt niśuṣmābhyām niśuṣmebhyaḥ
Genitiveniśuṣmasya niśuṣmayoḥ niśuṣmāṇām
Locativeniśuṣme niśuṣmayoḥ niśuṣmeṣu

Compound niśuṣma -

Adverb -niśuṣmam -niśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria