Declension table of ?niśreṇī

Deva

FeminineSingularDualPlural
Nominativeniśreṇī niśreṇyau niśreṇyaḥ
Vocativeniśreṇi niśreṇyau niśreṇyaḥ
Accusativeniśreṇīm niśreṇyau niśreṇīḥ
Instrumentalniśreṇyā niśreṇībhyām niśreṇībhiḥ
Dativeniśreṇyai niśreṇībhyām niśreṇībhyaḥ
Ablativeniśreṇyāḥ niśreṇībhyām niśreṇībhyaḥ
Genitiveniśreṇyāḥ niśreṇyoḥ niśreṇīnām
Locativeniśreṇyām niśreṇyoḥ niśreṇīṣu

Compound niśreṇi - niśreṇī -

Adverb -niśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria