Declension table of ?niśrayaṇī

Deva

FeminineSingularDualPlural
Nominativeniśrayaṇī niśrayaṇyau niśrayaṇyaḥ
Vocativeniśrayaṇi niśrayaṇyau niśrayaṇyaḥ
Accusativeniśrayaṇīm niśrayaṇyau niśrayaṇīḥ
Instrumentalniśrayaṇyā niśrayaṇībhyām niśrayaṇībhiḥ
Dativeniśrayaṇyai niśrayaṇībhyām niśrayaṇībhyaḥ
Ablativeniśrayaṇyāḥ niśrayaṇībhyām niśrayaṇībhyaḥ
Genitiveniśrayaṇyāḥ niśrayaṇyoḥ niśrayaṇīnām
Locativeniśrayaṇyām niśrayaṇyoḥ niśrayaṇīṣu

Compound niśrayaṇi - niśrayaṇī -

Adverb -niśrayaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria