Declension table of ?niśopaśāya

Deva

MasculineSingularDualPlural
Nominativeniśopaśāyaḥ niśopaśāyau niśopaśāyāḥ
Vocativeniśopaśāya niśopaśāyau niśopaśāyāḥ
Accusativeniśopaśāyam niśopaśāyau niśopaśāyān
Instrumentalniśopaśāyena niśopaśāyābhyām niśopaśāyaiḥ niśopaśāyebhiḥ
Dativeniśopaśāyāya niśopaśāyābhyām niśopaśāyebhyaḥ
Ablativeniśopaśāyāt niśopaśāyābhyām niśopaśāyebhyaḥ
Genitiveniśopaśāyasya niśopaśāyayoḥ niśopaśāyānām
Locativeniśopaśāye niśopaśāyayoḥ niśopaśāyeṣu

Compound niśopaśāya -

Adverb -niśopaśāyam -niśopaśāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria